SHRI SHIV SHANI MANDIR DHORI

SHRI SHIV SHANI MANDIR DHORI
BILLBOARD

Tuesday, March 1, 2016

SHRI SHIVASHTKAM...

प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथ नाथं सदानंद
भाजाम् ।
भवद्भव्य भूतॆश्वरं भूतनाथं, शिवं शंकरं शंभु मीशानमीडॆ ॥
१ ॥
गलॆ रुंडमालं तनौ सर्पजालं महाकाल कालं गणॆशादि पालम्

जटाजूट गंगॊत्तरंगै र्विशालं, शिवं शंकरं शंभु मीशानमीडॆ ॥
२॥
मुदामाकरं मंडनं मंडयंतं महा मंडलं भस्म भूषाधरं तम् ।
अनादिं ह्यपारं महा मॊहमारं, शिवं शंकरं शंभु मीशानमीडॆ
॥ ३ ॥
वटाधॊ निवासं महाट्टाट्टहासं महापाप नाशं सदा
सुप्रकाशम् ।
गिरीशं गणॆशं सुरॆशं महॆशं, शिवं शंकरं शंभु मीशानमीडॆ ॥ ४

गिरींद्रात्मजा संगृहीतार्धदॆहं गिरौ संस्थितं सर्वदापन्न
गॆहम् ।
परब्रह्म ब्रह्मादिभिर्-वंद्यमानं, शिवं शंकरं शंभु
मीशानमीडॆ ॥ ५ ॥
कपालं त्रिशूलं कराभ्यां दधानं पदांभॊज नम्राय कामं
ददानम् ।
बलीवर्धमानं सुराणां प्रधानं, शिवं शंकरं शंभु मीशानमीडॆ
॥ ६ ॥
शरच्चंद्र गात्रं गणानंदपात्रं त्रिनॆत्रं पवित्रं धनॆशस्य
मित्रम् ।
अपर्णा कलत्रं सदा सच्चरित्रं, शिवं शंकरं शंभु मीशानमीडॆ
॥ ७ ॥
हरं सर्पहारं चिता भूविहारं भवं वॆदसारं सदा निर्विकारं।
श्मशानॆ वसंतं मनॊजं दहंतं, शिवं शंकरं शंभु मीशानमीडॆ ॥ ८

स्वयं यः प्रभातॆ नरश्शूल पाणॆ पठॆत् स्तॊत्ररत्नं
त्विहप्राप्यरत्नम् ।
सुपुत्रं सुधान्यं सुमित्रं कलत्रं विचित्रैस्समाराध्य मॊक्षं
प्रयाति ©amitpathak

--
Amit pathak