SHRI SHIV SHANI MANDIR DHORI

SHRI SHIV SHANI MANDIR DHORI
BILLBOARD

Sunday, June 23, 2013

SHIV PRATAH SMARAN

प्रातः स्मरामि
भवभीतिहरं सुरेशं
गङ्गाधरं
वृषभवाहनमम्बिकेशम्

खट्वाङ्गशूलवरदाभयहस्तमीशं
संसाररोगहरमौषधमद्वितीयम्
॥१॥

Praatah Smaraami
Bhava-Bhiiti-Haram Sure
[a-Ii]sham
Ganggaa-Dharam
Vrssabha-Vaahanam-
Ambike [a-Ii]sham |
Khattvaangga-Shuula-
Varada-Abhaya-
Hastam-Iisham
Samsaara-Roga-Haram-
Aussadham-Advitiiyam
||1||

Meaning:
1.1 In the Early Morning,
I Remember Sri Shiva,
Who Destroys the Fear
of Worldly Existence and
Who is the Lord of the
Devas,
1.2 Who Holds River
Ganga on His Head, Who
has a Bull as His Vehicle
and Who is the Lord of
Devi Ambika,
1.3 Who has a Club and
Trident in His two
Hands, And confers
Boon and Fearlessness
with His other two
Hands and Who is the
Lord of the Universe,
1.4 Who is the Medicine
to Destroy the Disease
(of Delusion) of Worldly
Existence and Who is
the One without a
second.
प्रातर्नमामि
गिरिशं
गिरिजार्धदेहं
सर्गस्थितिप्रलयकारणमादिदेवम्

विश्वेश्वरं
विजितविश्वमनोभिरामं
संसाररोगहरमौषधमद्वितीयम्
॥२॥
Praatar-Namaami
Girisham Girija-Ardha-
Deham
Sarga-Sthiti-Pralaya-
Kaarannam-Aadi-Devam
|
Vishva-Iishvaram Vijita-
Vishva-Manobhiraamam
Samsaara-Roga-Haram-
Aussadham-Advitiiyam
||2||
Meaning:
2.1 In the Early Morning,
I Salute Sri Girisha
(Shiva), Who has Devi
Girija (Parvati) as Half of
His Body,
2.2 Who is the Primordial
Cause behind the
Creation, Maintenance
and Dissolution of the
Universe,
2.3 Who is the Lord of
the Universe and Who
Conquers the World by
His Charm,
2.4 Who is the Medicine
to Destroy the Disease
(of Delusion) of Worldly
Existence and Who is
the One without a
second.
प्रातर्भजामि
शिवमेकमनन्तमाद्यं
वेदान्तवेद्यमनघं
पुरुषं महान्तम् ।
नामादिभेदरहितं
षड्भावशून्यं
संसाररोगहरमौषधमद्वितीयम्
॥३॥
Praatar-Bhajaami
Shivam-Ekam-
Anantam-Aadyam
Vedaanta-Vedyam-
Anagham Purussam
Mahaantam |
Naama-Aadi-Bheda-
Rahitam Ssadd-Bhaava-
Shuunyam
Samsaara-Roga-Haram-
Aussadham-Advitiiyam
||3||
Meaning:
3.1 In the Early Morning,
I Worship Sri Shiva Who
is the One without a
second, Who is
Boundless and Infinite
and Who is Primordial,
3.2 Who is Known only
by Understanding the
Vedanta, Who is Sinless
and Faultless, Who is
the Primeval Original
Source of the Universe
and Who is the Great
One,
3.3 Who is Free from
the Differences of
Names etc and Who is
Without the Six
Modifications (of Birth,
Existence, Growth,
Maturity and Death),
3.4 Who is the Medicine
to Destroy the Disease
(of Delusion) of Worldly
Existence and Who is
the One without a
second.

Wednesday, June 19, 2013

शिवषडक्षर स्तोत्र
ऒंकारं बिंदुसंयुक्तं नित्यं
ध्यायंति योगिन l
कामदं मोक्षदं चैव "ऒं"
काराय नमो नमः ll
नमंति ऋषयो देवा नमन्त्यप्सरसां गणाः l
नरा नमंति देवेशं "न"
काराय नमो नमः ll
महादेवं महात्मानं
महाध्यानं परायणम l
महापापहरं देवं "म"
काराय नमो नमः ll
शिवं शांतं जगन्नाथं
लोकानुग्रहकारकम l
शिवमेकपदं नित्यं "शि"
काराय नमो नमः ll
वाहनं वृषभो यस्य
वासुकिः कंठभूषणम l
वामे शक्तिधरं वेदं "व"
काराय नमो नमः ll
यत्र तत्र
स्थितो देवः सर्वव्यापी महेश्वरः l
यो गुरुः सर्वदेवानां "य"
काराय नमो नमः ll
षडक्षरमिदं स्तोत्रं
यः पठेच्च्हिवसंनिधौ l
शिवलोकमवाप्नोति शिवेन
सह मोदते ll
इति श्री रुद्रयामले
उमामहेश्वरसंवादे
षडक्षरस्तोत्रं संपूर्णम ll


--
Amit pathak

Friday, June 7, 2013

SHRI SHANI STROTRAM

.शनि स्तोत्र
नम: कृष्णाय नीलाय
शितिकण् निभाय च।
नम: कालाग्निरूपाय
कृतान्ताय च वै नम: ॥
नमो निर्मांस देहाय
दीर्घश्मश्रुजटाय च ।
नमो विशालनेत्रय
शुष्कोदर भयाकृते॥
नम: पुष्कलगात्रय
स्थूलरोम्णेऽथ वै नम:।
नमो दीर्घायशुष्काय
कालदष्ट्र नमोऽस्तुते॥
नमस्ते कोटराक्षाय
दुख्रर्नरीक्ष्याय वै नम: ।
नमो घोराय रौद्राय
भीषणाय कपालिने॥
नमस्ते सर्वभक्षाय
वलीमुखायनमोऽस्तुते।
सूर्यपुत्र नमस्तेऽस्तु
भास्करे भयदाय च ॥
अधोदृष्टे: नमस्तेऽस्तु
संवर्तक नमोऽस्तुते।
नमो मन्दगते तुभ्यं
निरिस्त्रणाय नमोऽस्तुते

तपसा दग्धदेहाय नित्यं
योगरताय च ।
नमो नित्यं क्षुधार्ताय
अतृप्ताय च वै नम: ॥
ज्ञानचक्षुर्नमस्तेऽस्तु
कश्यपात्मज सूनवे ।
तुष्टो ददासि वै राज्यं
रुष्टो हरसि तत्क्षणात् ॥
देवासुरमनुष्याश्च
सि विद्याधरोरगा:।
त्वयाविलोकिता:
सर्वेनाशंयान्तिसमूलत:॥
प्रसाद कुरु मे देव
वाराहोऽहमुपागत।
एवं
स्तुतस्तदा सौरिर्ग्रहराजो महाबल:

Shani kawacham

II शनि कवचं II
अथ श्री शनिकवचम्
अस्य
श्री शनैश्चरकवचस्तोत्रमंत्रस्य
कश्यप ऋषिः II
अनुष्टुप् छन्दः II
शनैश्चरो देवता II
शीं शक्तिः II
शूं कीलकम् II
शनैश्चरप्रीत्यर्थं
जपे विनियोगः II
निलांबरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान्
II
चतुर्भुजः सूर्यसुतः प्रसन्नः सदा मम
स्याद्वरदः प्रशान्तः II
१ II
ब्रह्मोवाच II
श्रुणूध्वमृषयः सर्वे
शनिपीडाहरं महत्
I
कवचं शनिराजस्य
सौरेरिदमनुत्तमम् II
२ II
कवचं देवतावासं
वज्रपंजरसंज्ञकम् I
शनैश्चरप्रीतिकरं
सर्वसौभाग्यदा
यकम् II ३ II

श्रीशनैश्चरः पातु
भालं मे सूर्यनंदनः I
नेत्रे
छायात्मजः पातु
पातु
कर्णौ यमानुजः II ४
II
नासां वैवस्वतः पातु
मुखं मे
भास्करः सदा I
स्निग्धकंठःश्च मे
कंठं भुजौ पातु
महाभुजः II ५ II
स्कंधौ पातु
शनिश्चैव करौ पातु
शुभप्रदः I
वक्षः पातु
यमभ्राता कुक्षिं पात्वसितत्सथा II
६ II
नाभिं ग्रहपतिः पातु
मंदः पातु
कटिं तथा I
ऊरू ममांतकः पातु
यमो जानुयुगं तथा II
७ II
पादौ मंदगतिः पातु
सर्वांगं पातु
पिप्पलः I
अङ्गोपाङ्गानि सर्वाणि रक्षेन्मे
सूर्यनंदनः II ८ II
इत्येतत्कवचं दिव्यं
पठेत्सूर्यसुतस्य
यः I
न तस्य जायते
पीडा प्रीतो भवति सूर्यजः II
९ II
व्ययजन्मद्वितीयस्थो मृत्युस्थानगतोSपि वा I
कलत्रस्थो गतो वापि सुप्रीतस्तु
सदा शनिः II १० II
अष्टमस्थे सूर्यसुते
व्यये जन्मद्वितीयगे
I
कवचं पठतो नित्यं न
पीडा जायते
क्वचित् II ११ II
इत्येतत्कवचं दिव्यं
सौरेर्यनिर्मितं
पुरा I
द्वादशाष्टमजन्मस्थदोषान्नाशायते
सदा I
जन्मलग्नास्थितान्दोषान्सर्वान्नाशयते
प्रभुः II १२ II
II
इति श्रीब्रह्मांडपुराणे
ब्रह्म-नारदसंवादे
शनैश्चरकवचं संपूर्णं
II

Tuesday, June 4, 2013

RARE STORY OF LORD SHANI.

As per the second
story, the creation of
God Shani was the
result of Maharishi
Kashyap's great 'yagna'.
When God Shani was in
the womb of Chaya,
Shiv Bhaktini Chaya was
so engrossed in
penance of God Shiva
that she did not care
for her food even. She
prayed so intensely
during her penance that
the prayers had a
profound influence on
the child in her womb.
As a result of such a
great penance of Chaya,
without food and shade
in the blazing sun, the
complexion of God Shani
became black. When God
Shani was born, Surya
was surprised to see
his dark complexion. He
began to doubt Chaya.
He insulted Chaya by
saying that this was
not his son.
From birth itself, God
Shani had inherited the
great powers of his
mother's penance. He
saw that his father
was insulting his
mother. He saw his
father with a cruel
gaze. As a result his
father's body was
charred black. The
horses of God Surya's
chariot stopped. The
chariot would not move.
Worried, God Surya
called out to God Shiva.
God Shiva advised God
Surya and explained to
him about what had
happened. That is,
because of him the
respect of mother and
child had been tarnished
and insulted. God Surya
accepted his fault and
apologized. And
regained his earlier
glorious looks and the
power of his chariot's
horses. Since then, God
Shani became a good
son to his father and
mother and an ardent
disciple of God Shiva.